The smart Trick of bhairav kavach That No One is Discussing

Wiki Article



Your browser isn’t supported anymore. Update it to have the best YouTube experience and our most current attributes. Find out more

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

 

ॐ अस्य श्री बटुकभैरवकवचस्य आनन्द भैरव ऋषि: त्रिष्टुप्छंद: श्री बटुकभैरवो देवता बंवीजं ह्रीं शक्ति: ॐ बटुकायेति कीलकं ममाभीष्टसिद्ध्यर्थे जपे विनियोगः।

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५॥

ऊर्ध्व पातु विधाता च पाताले नन्दको विभुः।

आसिताङ्गः शिरः पातु ललाटं रुरुभैरवः ॥ १६॥

देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ here ३०॥

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

Report this wiki page